![]() |
||
Amateur Member
![]() 加入日期: Apr 2005
文章: 32
|
請問WinFast PVR2000
WinFast PVR2000他有3DY/C這個功能嗎!!我去他主網看好像沒有!!不過我看他畫面好像不輸M800!!
還有WinFast PVR2000跟M800他們在執行的時候~哪個CPU使用率高呢!! ![]() ![]() |
|||||||
![]() |
![]() |
Basic Member
加入日期: Jul 2002
文章: 24
|
引用:
PVR2000硬體壓縮MPGE2錄影時,佔用的CPU效能很低喔.. 我用他錄影時,跑一堆五四三程式都沒問題,和之前用的M350差蠻多的.. 不過畫面看其他網友貼的擷取畫面,PVR2000似乎還是遜於M800 @@ |
|||
![]() |
![]() |
Amateur Member
![]() 加入日期: Apr 2005
文章: 32
|
呵呵差個3DY/C差那麼多喔!!
|
![]() |
![]() |
Junior Member
![]() ![]() ![]() 加入日期: Oct 2001 您的住址: Taiwan
文章: 854
|
基本上撇開 PVR2000 的 MPEG2 硬體壓縮功能不談, 僅談與 M800 畫質的比較的話, 可以用幾句話形容:
M800: 濃妝豔抹的貴婦, 皮膚的瑕疵(訊號來源)被高明的化妝術以及厚厚的粉底(3D Y/C)所遮掩, 您看到的是粉嫩粉嫩的人工美 PVR2000: 脂粉未施的少女, 皮膚的瑕疵完全沒有任何的遮掩, 讓您看到的是純天然無添加人工風味的自然美 您喜歡重口味還是真實的面貌, 就看每個人的口味, 自己決定吧 以上... ![]() 此文章於 2005-05-16 10:26 AM 被 Marimba 編輯. |
![]() |
![]() |
Major Member
![]() 加入日期: Jan 2005
文章: 178
|
引用:
形容的蠻貼切的。 ![]()
__________________
mahā-kāruṇika-citta-dhāraṇī namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā / |
|
![]() |
![]() |
Amateur Member
![]() 加入日期: Apr 2005
文章: 32
|
那要慎重點挑了!!如果挑到一個環肥燕瘦......那就發拉!!......(好像有點離題ㄌ....)
|
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: Jul 2004
文章: 80
|
看的時候 CPU 使用率 -> 應該是差不多
錄的時候 CPU 使用率 -> PVR2000 大勝 看的時候影像品質 -> 見仁見智 錄影的影像品質 -> PVR2000 大勝 價錢 -> PVR2000 貴了大約一千塊 |
![]() |
![]() |
Regular Member
![]() ![]() 加入日期: Jul 2004
文章: 80
|
補充說明:上面錄影指的是 MPEG1.2
錄其他的格式(WMV.DIVX.MPEG4...etc)兩著都差不多,因為都是靠CPU在算的 |
![]() |
![]() |
Amateur Member
![]() 加入日期: Aug 2004
文章: 31
|
如果覺得winfast pvr2000用winfast pvr錄起來的畫面不是很好的話可以試試windvr,雖然windvr無法使用winfast pvr2000的硬壓,但是一樣都使用軟壓的情況下windvr會柔和畫面,而winfast pvr相較之下就比較粗一點。
|
![]() |
![]() |
Amateur Member
![]() 加入日期: Apr 2005
文章: 32
|
引用:
M800它錄影很差嗎!!錄影難道跟3DY/C沒關西嗎.....!! ![]() ![]() |
|
![]() |
![]() |