|
Major Member
|
引用:
|
作者Mayaman
祝福過去已不可能的,祈願她/他平安順遂,懂愛更懂珍惜
迎接未來無數可能的,勸勉自己能找到唯一,並終身呵護
看著自己所愛,終將與他人相依,這種生命中的心痛....很難承受...但一定得要受的住
因為不想讓自己沉淪至無法控制的黑暗心境....
|
其實很奇怪,愛一個人應該是希望看著她快樂,那麼為什麼還會有心痛的感覺。
但實際上就是很痛,這不合邏輯啊。
時間是關鍵吧,在不對的時間就算是遇到對的人,也是無力回天。
有時候不去想後果就很快樂,但這快樂卻又如履薄冰,隨時有滅頂的可能。
孟子曰:「莫非命也,順受其正。是故知命者,不立乎巖牆之下。盡其道而死者,正命也。桎梏死者,非正命也。」
但是這種吸引力雖然那麼致命卻又叫人難以自拔,知天命難,順應天命更難。
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|