主題
:
請問WinFast PVR2000
瀏覽單個文章
沐紅衣
Major Member
加入日期: Jan 2005
文章: 178
引用:
作者
Marimba
基本上撇開 PVR2000 的 MPEG2 硬體壓縮功能不談, 僅談與 M800 畫質的比較的話, 可以用幾句話形容:
M800:
濃妝豔抹的貴婦, 皮膚的瑕疵(訊號來源)被高明的化妝術以及厚厚的粉底(3D Y/C)所遮掩, 您看到的是粉嫩粉嫩的人工美
PVR2000:
脂粉未施的少女, 皮膚的瑕疵完全沒有任何的遮掩, 讓您看到的是純天然無添加人工風味的自然美
您喜歡重口味還是真實的面貌, 就看每個人的口味, 自己決定吧
以上...
形容的蠻貼切的。
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
2005-05-16, 12:35 PM #
5
沐紅衣
瀏覽公開訊息
傳送私人訊息給沐紅衣
查詢沐紅衣發表的更多文章
增加 沐紅衣 到好友清單